१८.४७
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥
Summary Better is one's own prescribed duties, [born of one's nature, even though] it is devoid of ality, than another's duty well executed; the doer of duty, dependent on (or prescribed according to) one's own nature, does not incur sin.
पदच्छेदः
श्रेयान्स्वधर्मोश्रेयस् (१.१)–स्वधर्म (१.१)
विगुणःविगुण (१.१)
परधर्मात्स्वनुष्ठितात्पर–धर्म (५.१)–सु (अव्ययः)–अनुष्ठित (√अनु-स्था + क्त, ५.१)
शारीरंशारीर (२.१)
केवलंकेवल (२.१)
कर्मकर्मन् (२.१)
कुर्वन्नाप्नोतिकुर्वत् (√कृ + शतृ, १.१)–आप्नोति (√आप् लट् प्र.पु. एक.)
किल्बिषम्किल्बिष (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रे यान्स्व र्मोविगु णः
र्मात्स्व नुष्ठि तात्
स्व भानि तंर्म
कु र्व न्ना प्नोति किल्बि षम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.