१८.४८
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥
Summary O son of Kunti ! One should not give up the nature-born duty, even if it is (appears to be) defective. For, all beginnings are enveloped by harm just as the fire by smoke.
पदच्छेदः
सहजंसहज (२.१)
कर्मकर्मन् (२.१)
कौन्तेयकौन्तेय (८.१)
सदोषमपि (अव्ययः)–दोष (२.१)–अपि (अव्ययः)
(अव्ययः)
त्यजेत्त्यजेत् (√त्यज् विधिलिङ् प्र.पु. एक.)
सर्वारम्भासर्व–आरम्भ (१.३)
हिहि (अव्ययः)
दोषेणदोष (३.१)
धूमेनाग्निरिवावृताःधूम (३.१)–अग्नि (१.१)–इव (अव्ययः)–आवृत (√आ-वृ + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जंर्म कौ न्ते
दोपित्य जेत्
र्वा म्भाहि दो षे
धू मे नाग्निरि वावृ ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.