१८.४९
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥
Summary He, whose mind entertains no attachment to anything, who is self-conered and is free from craving-he attains by means of renunciation the supreme success of actionlessness.
पदच्छेदः
असक्तबुद्धिःअसक्त–बुद्धि (१.१)
सर्वत्रसर्वत्र (अव्ययः)
जितात्माजित (√जि + क्त)–आत्मन् (१.१)
विगतस्पृहःविगत (√वि-गम् + क्त)–स्पृहा (१.१)
नैष्कर्म्यसिद्धिंनैष्कर्म्य–सिद्धि (२.१)
परमांपरम (२.१)
संन्यासेनाधिगच्छतिसंन्यास (३.१)–अधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्त बु द्धिः र्वत्र
जि ता त्माविस्पृ हः
नै ष्कर्म्य सि द्धिं मां
सं न्या से नाधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.