१८.५०
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥
Summary Having attained the success, how he attains the Brahman, an attainment which is confirmed to be the final beatitude of true knowledge-that you must learn from Me briefly.
पदच्छेदः
सिद्धिंसिद्धि (२.१)
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
यथायथा (अव्ययः)
ब्रह्मब्रह्मन् (२.१)
तथाप्नोतितथा (अव्ययः)–आप्नोति (√आप् लट् प्र.पु. एक.)
निबोधनिबोध (√नि-बुध् लोट् म.पु. )
मेमद् (६.१)
समासेनैवसमासेन (अव्ययः)–एव (अव्ययः)
कौन्तेयकौन्तेय (८.१)
निष्ठानिष्ठा (१.१)
ज्ञानस्यज्ञान (६.१)
यायद् (१.१)
परापर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सि द्धिं प्रा प्तो था ब्रह्म
था प्नोतिनि बो मे
मा से नै कौ न्ते
नि ष्ठा ज्ञास्य या रा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.