१८.६
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥
Summary Even these actions too must be performed by relinishing attachment and fruits : This is my considered best opinion, O son of Prtha !
पदच्छेदः
योगस्थःयोग–स्थ (१.१)
कुरुकुरु (√कृ लोट् म.पु. )
कर्माणिकर्मन् (२.३)
सङ्गंसङ्ग (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
धनंजयधनंजय (८.१)
कर्तव्यानीतिकर्तव्य (√कृ + कृत्, १.३)–इति (अव्ययः)
मेमद् (६.१)
पार्थपार्थ (८.१)
निश्चितंनिश्चित (√निः-चि + क्त, १.१)
मतमुत्तमम्मत (१.१)–उत्तम (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तान्यपितु र्माणि
ङ्गं त्य क्त्वा लानि
र्त व्या नीति मे पार्थ
निश्चि तं मुत्त मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.