१८.५१
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥
Summary He, who has got a totally pure intellect by fully controlling his self (mind) with firmness, and renouncing sense-objects, sound etc., and driving out desire and hatred;
पदच्छेदः
बुद्ध्याबुद्धि (३.१)
विशुद्धयाविशुद्ध (√वि-शुध् + क्त, ३.१)
युक्तोयुक्त (√युज् + क्त, १.१)
धृत्यात्मानंधृत्य (√धृ + क्त्वा)–आत्मन् (२.१)
नियम्यनियम्य (√नि-यम् + ल्यप्)
(अव्ययः)
शब्दादीन्विषयांस्त्यक्त्वाशब्द–आदि (२.३)–विषय (२.३)–त्यक्त्वा (√त्यज् + क्त्वा)
रागद्वेषौराग–द्वेष (२.२)
व्युदस्यव्युदस्य (√व्युत्-अस् + ल्यप्)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
बु द्ध्यावि शुद्ध या यु क्तो
धृ त्या त्मा नंनिम्य
ब्दा दीन्वि यां स्त्य क्त्वा
रा द्वे षौव्युस्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.