१८.५२
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥
Summary Who enjoys solitude, eats lightly, has controlled his speech-organ, body and mind; who is permanently devoted to the meditation-Yoga; and who has taken shelter in the perennial desirelessness;
पदच्छेदः
विविक्तसेवीविविक्त–सेविन् (१.१)
लघ्वाशीलघु–आशिन् (१.१)
यतवाक्कायमानसःयत (√यम् + क्त)–वाच्–काय–मानस (१.१)
ध्यानयोगपरोध्यान–योग–पर (१.१)
नित्यंनित्यम् (अव्ययः)
वैराग्यंवैराग्य (२.१)
समुपाश्रितःसमुपाश्रित (√समुपा-श्रि + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि विक्त से वी घ्वा शी
वा क्का मा सः
ध्या यो रो नि त्यं
वै रा ग्यंमु पाश्रि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.