१८.५३
अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥
Summary Relinshing egotism, violence, pride, desire, wrath, and the sense of possession-he, the unselfish and calm one, is capable of becoming the Brahman.
पदच्छेदः
अहंकारंअहंकार (२.१)
बलंबल (२.१)
दर्पंदर्प (२.१)
कामंकाम (२.१)
क्रोधंक्रोध (२.१)
(अव्ययः)
संश्रिताःसंश्रित (√सम्-श्रि + क्त, १.३)
तद् (१.१)
गुणान्समतीत्यैतान्ब्रह्मभूयायगुण (२.३)–समतीत्य (√समति-इ + ल्यप्)–एतद् (२.३)–ब्रह्मन्–भूय (४.१)
कल्पतेकल्पते (√क्ᄆप् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हं का रं लं र्पं
का मं क्रो धं रिग्र हम्
वि मुच्य निर्म मः शा न्तो
ब्रह्म भू याल्प ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.