१८.५४
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥
Summary Having become the Brahman, the serene-minded one neither grieves nor rejoices; remaining eal to all beings, he gains the highest devotion to Me.
पदच्छेदः
ब्रह्मभूतःब्रह्मन्–भूत (√भू + क्त, १.१)
प्रसन्नात्माप्रसन्न (√प्र-सद् + क्त)–आत्मन् (१.१)
(अव्ययः)
शोचतिशोचति (√शुच् लट् प्र.पु. एक.)
(अव्ययः)
काङ्क्षतिकाङ्क्षति (√काङ्क्ष् लट् प्र.पु. एक.)
समंसम (२.१)
सर्वेषुसर्व (७.३)
भूतेषुभूत (७.३)
तिष्ठन्तंतिष्ठत् (√स्था + शतृ, २.१)
परमेश्वरम्परमेश्वर (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ब्रह्म भू तःप्र न्ना त्मा
शोति काङ्क्षति
मः र्वेषु भू तेषु
द्भ क्तिं ते राम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.