१८.५५
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥
Summary Through devotion he comes to know of Me : Who I am and how, in fact, I am-having correctly known Me, he enters Me. Then afterwards,
पदच्छेदः
भक्त्याभक्ति (३.१)
मामभिजानातिमद् (२.१)–अभिजानाति (√अभि-ज्ञा लट् प्र.पु. एक.)
यावान्यश्चास्मियावत् (१.१)–यद् (१.१)–च (अव्ययः)–अस्मि (√अस् लट् उ.पु. )
तत्त्वतःतत्त्व (५.१)
ततोततस् (अव्ययः)
मांमद् (२.१)
तत्त्वतोतत्त्व (५.१)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
विशतेविशते (√विश् लट् प्र.पु. एक.)
तदनन्तरम्तद् (२.१)–अनन्तरम् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्त्या माभि जा नाति
या वा न्य श्चास्मित्त्व तः
तो मांत्त्व तो ज्ञा त्वा
वि तेन्त रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.