१८.५६
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥
Summary Performing all [his] actions all the time and taking refuge in Me, he attains, through My Grace, the eternal, changeless state.
पदच्छेदः
सर्वकर्माण्यपिसर्व–कर्मन् (२.३)–अपि (अव्ययः)
सदासदा (अव्ययः)
कुर्वाणोकुर्वाण (√कृ + शानच्, १.१)
मद्व्यपाश्रयःमद्–व्यपाश्रय (१.१)
मत्प्रसादादवाप्नोतिमद्–प्रसाद (५.१)–अवाप्नोति (√अव-आप् लट् प्र.पु. एक.)
शाश्वतंशाश्वत (२.१)
पदमव्ययम्पद (२.१)–अव्यय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व र्माण्यपि दा
कु र्वा णोद्व्य पाश्र यः
त्प्र सा दा वा प्नोति
शाश्व तंव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.