१८.५७
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥
Summary [Hence] renouncing by mind all actions in Me, O descendant of Bharata, and taking hold of the knowledge-Yoga, you must always be with your thought-organ [turned] towards Me.
पदच्छेदः
सर्वकर्माणिसर्व–कर्मन् (२.३)
मनसामनस् (३.१)
संन्यस्यास्तेसंन्यस्य (√संनि-अस् + ल्यप्)–आस्ते (√आस् लट् प्र.पु. एक.)
सुखंसुखम् (अव्ययः)
वशीवशिन् (१.१)
बुद्धियोगमुपाश्रित्यबुद्धि–योग (२.१)–उपाश्रित्य (√उपा-श्रि + ल्यप्)
मच्चित्तःमद्–चित्त (१.१)
सततंसततम् (अव्ययः)
भवभव (√भू लोट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चे सार्व र्माणि
यि सं न्यस्यत्प रः
बुद्धि योमु पा श्रित्य
च्चि त्तः तं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.