१८.५८
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥
Summary Having your thought-organ turned towards Me, you shall pass over all obstacles by Me Grace. On the other hand, if you don't give up your sense of ego, you will not liberated yourself, [instead] you will perish.
पदच्छेदः
मच्चित्तःमद्–चित्त (१.१)
सर्वदुर्गाणिसर्व–दुर्ग (२.३)
मत्प्रसादात्तरिष्यसिमद्–प्रसाद (५.१)–तरिष्यसि (√तृ लृट् म.पु. )
अथअथ (अव्ययः)
चेत्त्वमहंकारान्नचेद् (अव्ययः)–त्वद् (१.१)–अहंकार (५.१)–न (अव्ययः)
श्रोष्यसिश्रोष्यसि (√श्रु लृट् म.पु. )
विनङ्क्ष्यसिविनङ्क्ष्यसि (√वि-नश् लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्चि त्तःर्व दु र्गाणि
त्प्र सा दात्त रिष्यसि
चेत्त्व हं का रा
न्न श्रोष्यसिविङ्क्ष्यसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.