१८.५९
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥
Summary In case, holding fast to the sense of ego, you think (decide) 'I shall not fight', that resolve of yours will be just useless. [For] your own natural condition will incite you [to fight].
पदच्छेदः
यदहंकारमाश्रित्ययत् (अव्ययः)–अहंकार (२.१)–आश्रित्य (√आ-श्रि + ल्यप्)
(अव्ययः)
योत्स्ययोत्स्ये (√युध् लृट् उ.पु. )
इतिइति (अव्ययः)
मन्यसेमन्यसे (√मन् लट् म.पु. )
मिथ्यैषमिथ्या (अव्ययः)–एतद् (१.१)
व्यवसायस्तेव्यवसाय (१.१)–त्वद् (६.१)
प्रकृतिस्त्वांप्रकृति (१.१)–त्वद् (२.१)
नियोक्ष्यतिनियोक्ष्यति (√नि-युज् लृट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हं का मा श्रित्य
योत्स्यतिन्य से
मि थ्यैव्य सा स्ते
प्रकृ ति स्त्वांनि योक्ष्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.