१८.६०
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥
Summary O son of Kunti ! Being bound fully by your own duty, born of your own nature, and also being [hence] not independent, you would perform what you do not wish to perform, because of your-delusion.
पदच्छेदः
स्वभावजेनस्वभाव–ज (३.१)
कौन्तेयकौन्तेय (८.१)
निबद्धःनिबद्ध (√नि-बन्ध् + क्त, १.१)
स्वेनस्व (३.१)
कर्मणाकर्मन् (३.१)
कर्तुंकर्तुम् (√कृ + तुमुन्)
नेच्छसि (अव्ययः)–इच्छसि (√इष् लट् म.पु. )
यन्मोहात्करिष्यस्यवशोयद् (२.१)–मोह (५.१)–करिष्यसि (√कृ लृट् म.पु. )–अवश (१.१)
ऽपिअपि (अव्ययः)
तत्तद् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्व भा जे कौ न्ते
नि द्धः स्वेर्म णा
र्तुं नेच्छसि न्मो हा
त्क रि ष्यस्य शोऽपि तत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.