१८.७
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥
Summary The renunciation of the enjoined action does not stand to reason; and completely relinishing it, out of ignorance is proclaimed, on all sides, as an act of the Tamas (Strand).
पदच्छेदः
तयोस्तुतद् (६.२)–तु (अव्ययः)
कर्मसंन्यासात्कर्मयोगोकर्मन्–संन्यास (५.१)–कर्मन्–योग (१.१)
विशिष्यतेविशिष्यते (√वि-शिष् प्र.पु. एक.)
मोहात्तस्यमोह (५.१)–तद् (६.१)
परित्यागस्तामसःपरित्याग (१.१)–तामस (१.१)
परिकीर्तितःपरिकीर्तित (√परि-कीर्तय् + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
निस्यतु सं न्या सः
र्म णो नोद्य ते
मो हा त्तस्य रि त्या
स्ता सःरि कीर्ति तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.