१८.६१
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥
Summary O Arjuna ! This Lord dwells in the heart of all beings, causing, by His trick-of-Illusion, all beings to whirl round [as if they are] mounted on a [revolving] mechanical contrivance.
पदच्छेदः
ईश्वरःईश्वर (१.१)
सर्वभूतानांसर्व–भूत (६.३)
हृद्देशेहृद्–देश (७.१)
ऽर्जुनअर्जुन (८.१)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)
भ्रामयन्सर्वभूतानिभ्रामयत् (√भ्रामय् + शतृ, १.१)–सर्व–भूत (२.३)
यन्त्रारूढानियन्त्र–आरूढ (√आ-रुह् + क्त, २.३)
माययामाया (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्व रःर्व भू ता नां
हृ द्दे शेऽर्जु तिष्ठति
भ्रा न्सर्व भू तानि
न्त्रा रू ढानि मा या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.