१८.६२
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
Summary To Him alone you must go for refuge with all your thought, O descendant of Bharata ! Through My Grace you will attain the success, the eternal abode.
पदच्छेदः
तमेवतद् (२.१)–एव (अव्ययः)
शरणंशरण (२.१)
गच्छगच्छ (√गम् लोट् म.पु. )
सर्वभावेनसर्व–भाव (३.१)
भारतभारत (८.१)
तत्प्रसादात्परांतद्–प्रसाद (५.१)–पर (२.१)
शान्तिंशान्ति (२.१)
स्थानंस्थान (२.१)
प्राप्स्यसिप्राप्स्यसि (√प्र-आप् लृट् म.पु. )
शाश्वतम्शाश्वत (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मे णंच्छ
र्व भा वे भा
त्प्र सा दात्प रां शा न्तिं
स्था नं प्राप्स्यसि शाश्व तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.