१८.६७
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥
Summary This [knowledge] is for you, and it should never be imparted to one who does not observe austerities; to him who has no devotion; to him who has no desire to listen; and to him who is indignant towards Me.
पदच्छेदः
इदंइदम् (१.१)
तेत्वद् (४.१)
नातपस्काय (अव्ययः)–अतपस्क (४.१)
नाभक्ताय (अव्ययः)–अभक्त (४.१)
कदाचनकदाचन (अव्ययः)
(अव्ययः)
चाशुश्रूषवे (अव्ययः)–अशुश्रूषु (४.१)
वाच्यंवाच्य (√वच् + कृत्, १.१)
(अव्ययः)
(अव्ययः)
मांमद् (२.१)
योयद् (१.१)
ऽभ्यसूयतिअभ्यसूयति (√अभ्यसूय् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दं ते ना स्का
ना क्ता दा
चा शु श्रू वे वा च्यं
मां योऽभ्य सूति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.