१८.६८
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥
Summary Whosoever shall declare this highest secret to My devotees, he, cultivating an utmost devotion towards Me, and not entertaining any doubt, shall reach Me.
पदच्छेदः
यद् (१.१)
इदंइदम् (२.१)
परमंपरम (२.१)
गुह्यंगुह्य (२.१)
मद्भक्तेष्वभिधास्यतिमद्–भक्त (७.३)–अभिधास्यति (√अभि-धा लृट् प्र.पु. एक.)
भक्तिंभक्ति (२.१)
मयिमद् (७.१)
परांपर (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
मामेवैष्यत्यसंशयःमद् (२.१)–एव (अव्ययः)–एष्यति (√इ लृट् प्र.पु. एक.)–असंशय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दं मं गु ह्यं
द्भ क्तेष्वभि धास्यति
क्तिंयि रां कृ त्वा
मा मे वै ष्यत्य सं यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.