१८.६९
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥
Summary And, excepting him there would be none among men who is the best performer of what is dear to Me; and other than him there shall be none else who is dearer to Me on earth.
पदच्छेदः
(अव्ययः)
(अव्ययः)
तस्मान्मनुष्येषुतस्मात् (अव्ययः)–मनुष्य (७.३)
कश्चिन्मेकश्चित् (१.१)–मद् (६.१)
प्रियकृत्तमःप्रिय–कृत्तम (१.१)
भविताभविता (√भू लुट् प्र.पु. एक.)
(अव्ययः)
(अव्ययः)
मेमद् (६.१)
तस्मादन्यःतस्मात् (अव्ययः)–अन्य (१.१)
प्रियतरोप्रियतर (१.१)
भुविभू (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मान्म नु ष्येषु
श्चि न्मेप्रि कृत्त मः
वि ता मे स्मा
न्यःप्रि रोभुवि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.