१८.७०
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥
Summary Whosoever would learn this sacred dialogue of both of us, by him I am worshipped (delighted) through the knowledge-sacrifice : This is My opinion
पदच्छेदः
अध्येष्यतेअध्येष्यते (√अधि-इ लृट् प्र.पु. एक.)
(अव्ययः)
यद् (१.१)
इमंइदम् (२.१)
धर्म्यंधर्म्य (२.१)
संवादमावयोःसंवाद (२.१)–मद् (६.२)
ज्ञानयज्ञेनज्ञान–यज्ञ (३.१)
तेनाहमिष्टःतद् (३.१)–मद् (१.१)–इष्ट (√यज् + क्त, १.१)
स्यामितिस्याम् (√अस् विधिलिङ् उ.पु. )–इति (अव्ययः)
मेमद् (६.१)
मतिःमति (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ध्येष्य ते मं
र्म्यं सं वा मा योः
ज्ञा ज्ञे ते ना
मि ष्टः स्यामिति मे तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.