१८.८
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥
Summary He who would, out of fear of bodily exertion, relinish an action, just because it is painful-that person, having [thus] made relinishment, an act of the Rajas (Strand), would not at all gain the fruit of [that] relinishment.
पदच्छेदः
दुःखमित्येवदुःख (१.१)–इति (अव्ययः)–एव (अव्ययः)
यत्कर्मयद् (२.१)–कर्मन् (२.१)
कायक्लेशभयात्त्यजेत्काय–क्लेश–भय (५.१)–त्यजेत् (√त्यज् विधिलिङ् प्र.पु. एक.)
तद् (१.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
राजसंराजस (२.१)
त्यागंत्याग (२.१)
नैव (अव्ययः)–एव (अव्ययः)
त्यागफलंत्याग–फल (२.१)
लभेत्लभेत् (√लभ् विधिलिङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दुः मि त्ये त्कर्म
का क्ले यात्त्य जेत्
कृ त्वा रा सं त्या गं
नै त्या लं भेत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.