१८.७१
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥
Summary A man who would at least hear to [this] with faith and without indignation-he too, freed [from sins], will attain the auspicious worlds of men of meritorius acts.
पदच्छेदः
श्रद्धावाननसूयश्चश्रद्धावत् (१.१)–अनसूय (१.१)–च (अव्ययः)
शृणुयादपिशृणुयात् (√श्रु विधिलिङ् प्र.पु. एक.)–अपि (अव्ययः)
योयद् (१.१)
नरःनर (१.१)
सोतद् (१.१)
ऽपिअपि (अव्ययः)
मुक्तःमुक्त (√मुच् + क्त, १.१)
शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्शुभ (२.३)–लोक (२.३)–प्राप्नुयात् (√प्र-आप् विधिलिङ् प्र.पु. एक.)–पुण्य–कर्मन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्र द्धा वा सूश्च
शृणु यापि यो रः
सोऽपि मु क्तःशु भा ल्लो का
न्प्राप्नु या त्पुण्यर्म णाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.