१८.७२
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥
Summary O son of Prtha ! Has this been heared by you with attentive mind ? O Dhananjaya ! Has your strong delusion, born of ignorance, been totally destroyed ?
पदच्छेदः
कच्चिदेतच्छ्रुतंकच्चित् (अव्ययः)–एतद् (१.१)–श्रुत (√श्रु + क्त, १.१)
पार्थपार्थ (८.१)
त्वयैकाग्रेणत्वद् (३.१)–एकाग्र (३.१)
चेतसाचेतस् (३.१)
कच्चिदज्ञानसंमोहःकच्चित् (अव्ययः)–अज्ञान–सम्मोह (१.१)
प्रनष्टस्तेप्रनष्ट (√प्र-नश् + क्त, १.१)–त्वद् (६.१)
धनंजयधनंजय (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्चि देच्छ्रु तं पार्थ
त्व यै का ग्रे चे सा
च्चि ज्ञा सं मो हः
प्र ष्ट स्ते नं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.