१८.७५
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥
Summary Through the grace of Vyasa, I have heard this highly secret supreme Yoga from Krsna, the Lord of the Yogins, while He was Himself imparting it personally.
पदच्छेदः
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहंव्यास–प्रसाद (५.१)–श्रुतवत् (√श्रु + क्तवतु, १.१)–एतद् (२.१)–गुह्य (२.१)–मद् (१.१)
परम्पर (२.१)
योगंयोग (२.१)
योगेश्वरात्कृष्णात्साक्षात्कथयतःयोगेश्वर (५.१)–कृष्ण (५.१)–साक्षात् (अव्ययः)–कथयत् (√कथय् + शतृ, ५.१)
स्वयम्स्वयम् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्याप्र सा दाच्छ्रु वा
ने द्गुह्य हं रम्
यो गं यो गेश्व रा त्कृ ष्णा
त्सा क्षात्क तःस्व यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.