१८.७६
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥
Summary O king ! By recollecting and recollecting this wonderful pious dialogue of Kesava and Arjuna, I feel also delighted again and again.
पदच्छेदः
राजन्संस्मृत्यराजन् (८.१)–संस्मृत्य (√सम्-स्मृ + ल्यप्)
संस्मृत्यसंस्मृत्य (√सम्-स्मृ + ल्यप्)
संवादमिममद्भुतम्संवाद (२.१)–इदम् (२.१)–अद्भुत (२.१)
केशवार्जुनयोःकेशव–अर्जुन (६.२)
पुण्यंपुण्य (२.१)
हृष्यामिहृष्यामि (√हृष् लट् उ.पु. )
(अव्ययः)
मुहुर्मुहुःमुहुर् (अव्ययः)–मुहुर् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रा न्सं स्मृत्य सं स्मृत्य
सं वामिद्भु तम्
के वार्जु योः पु ण्यं
हृ ष्यामिमु हुर्मु हुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.