२.१०
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥
Summary O descendant of Bharata (O Dhrtarastra) ! Hrsikesa, as if [he was] smiling, spoke to him who was sinking in despondency in between two armies.
पदच्छेदः
तमुवाचतद् (२.१)–उवाच (√वच् लिट् प्र.पु. एक.)
हृषीकेशःहृषीकेश (१.१)
प्रहसन्निवप्रहसत् (√प्र-हस् + शतृ, १.१)–इव (अव्ययः)
भारतभारत (८.१)
सेनयोरुभयोर्मध्येसेना (६.२)–उभय (६.२)–मध्य (७.१)
स्थापयित्वास्थापयित्वा (√स्थापय् + क्त्वा)
रथोत्तमम्रथ–उत्तम (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मु वाहृ षी के शः
प्रन्नि भा
से योरु यो र्म ध्ये
वि षीन्तमि दं चः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.