२.९
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥
Summary Sanjaya said O scorcher of foes (O Dhrtarastra) ! Having spoken to Hrsikesa (the master of sense-organs), Govinda (Krsna) in this manner, and having declared 'I will not fight', Gudakesa (Arjuna), became silent !
पदच्छेदः
एवमुक्तोएवम् (अव्ययः)–उक्त (√वच् + क्त, १.१)
हृषीकेशोहृषीकेश (१.१)
गुडाकेशेनगुडाकेश (३.१)
भारतभारत (८.१)
(अव्ययः)
योत्स्ययोत्स्ये (√युध् लृट् उ.पु. )
इतिइति (अव्ययः)
गोविन्दमुक्त्वागोविन्द (२.१)–उक्त्वा (√वच् + क्त्वा)
तूष्णींतूष्णीम् (अव्ययः)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
(अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मु क्त्वाहृ षी के शं
गु डा के शः रं
योत्स्यति गो विन्द
मु क्त्वा तू ष्णीं भू
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.