२.११
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥
Summary While lamenting for those who cannot be lamented on and those who do not reire to be lamented on, you do not talk like a wise man ! The learned do not lament for those of departed life and those of non-departed life.
पदच्छेदः
अशोच्यानन्वशोचस्त्वं (अव्ययः)–शोच्य (√शुच् + कृत्, २.३)–अन्वशोचः (√अनु-शुच् लङ् म.पु. )–त्वद् (१.१)
प्रज्ञावादांश्चप्रज्ञा–वाद (२.३)–च (अव्ययः)
भाषसेभाषसे (√भाष् लट् म.पु. )
गतासूनगतासूंश्चगतासु (२.३)–अ (अव्ययः)–गतासु (२.३)–च (अव्ययः)
नानुशोचन्ति (अव्ययः)–अनुशोचन्ति (√अनु-शुच् लट् प्र.पु. बहु.)
पण्डिताःपण्डित (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
शो च्यान्व शो स्त्वं
प्र ज्ञा वा दांश्च भा से
ता सू ता सूंश्च
नानु शोन्तिण्डि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.