२.१२
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥
Summary Never indeed at any time [in the past] did I not exist, nor you, nor these kings; and never shall we all not exist hereafter.
पदच्छेदः
(अव्ययः)
त्वेवाहंतु (अव्ययः)–एव (अव्ययः)–मद् (१.१)
जातुजातु (अव्ययः)
नासं (अव्ययः)–आसम् (√अस् लङ् उ.पु. )
(अव्ययः)
त्वंत्वद् (१.१)
नेमे (अव्ययः)–इदम् (१.३)
जनाधिपाःजनाधिप (१.३)
(अव्ययः)
चैव (अव्ययः)–एव (अव्ययः)
(अव्ययः)
भविष्यामःभविष्यामः (√भू लृट् उ.पु. द्वि.)
सर्वेसर्व (१.३)
वयमतःमद् (१.३)–अतस् (अव्ययः)
परम्परम् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्वे वा हं जातु ना सं
त्वं ने मे नाधि पाः
चै वि ष्या मः
र्वे तः रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.