२.१३
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥
Summary Just as the boyhood, youth and old age come to the embodied Soul in this body, in the same manner is the attaining of another body; the wise man is not deluded at that.
पदच्छेदः
देहिनोदेहिन् (६.१)
ऽस्मिन्यथाइदम् (७.१)–यथा (अव्ययः)
देहेदेह (७.१)
कौमारंकौमार (१.१)
यौवनंयौवन (१.१)
जराजरा (१.१)
तथातथा (अव्ययः)
देहान्तरप्राप्तिर्देह–अन्तर–प्राप्ति (१.१)
धीरस्तत्रधीर (१.१)–तत्र (अव्ययः)
(अव्ययः)
मुह्यतिमुह्यति (√मुह् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
देहि नो ऽस्मिन्य था दे हे
कौ मा रं यौ नं रा
था दे हान्त प्राप्ति
र्धी स्तत्र मुह्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.