२.१४
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥
Summary O son of Kunti ! But the touches with the matras cause the [feelings of] cold and heat, pleasure and pain; they are of the nature of coming and going and are transient. Forbear them, O Descendent of Bharata !
पदच्छेदः
मात्रास्पर्शास्तुमात्रा–स्पर्श (१.३)–तु (अव्ययः)
कौन्तेयकौन्तेय (८.१)
शीतोष्णसुखदुःखदाःशीत–उष्ण–सुख–दुःख–द (१.३)
आगमापायिनोआगम–अपायिन् (१.३)
ऽनित्यास्अनित्य (१.३)
तांस्तितिक्षस्वतद् (२.३)–तितिक्षस्व
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा त्रा स्प र्शास्तु कौ न्ते
शी तोष्णसु दुः दाः
मा पायि नो ऽनि त्या
स्तांस्ति ति क्षस्व भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.