२.१५
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥
Summary O the best among persons ! That wise person becomes immortal whom these (situations) do not trouble and to whom the pleasure and pain are eal.
पदच्छेदः
यंयद् (२.१)
हिहि (अव्ययः)
(अव्ययः)
व्यथयन्त्येतेव्यथयन्ति (√व्यथय् लट् प्र.पु. बहु.)–एतद् (१.३)
पुरुषंपुरुष (२.१)
पुरुषर्षभपुरुष–ऋषभ (८.१)
समदुःखसुखंसम–दुःख–सुख (२.१)
धीरंधीर (२.१)
सोतद् (१.१)
ऽमृतत्वायअमृत–त्व (४.१)
कल्पतेकल्पते (√क्ᄆप् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यंहिव्य न्त्ये ते
पुरु षंपुरुर्ष
दुःसु खं धी रं
सोऽमृ त्वाल्प ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.