२.१६
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥
Summary Birth (or existence) does not happen to what is non-existent, and destruction (or non-existence) to what is existent; the finality of these two has been seen by the seers of the reality.
पदच्छेदः
नासतो (अव्ययः)–असत् (६.१)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
भावोभाव (१.१)
नाभावो (अव्ययः)–अभाव (१.१)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
सतःसत् (√अस् + शतृ, ६.१)
उभयोरपिउभय (६.२)–अपि (अव्ययः)
दृष्टोदृष्ट (√दृश् + क्त, १.१)
ऽन्तस्त्वनयोस्तत्त्वदर्शिभिःअन्त (१.१)–तु (अव्ययः)–इदम् (६.२)–तत्त्व–दर्शिन् (३.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना तो विद्य ते भा वो
ना भा वो विद्य ते तः
योपि दृ ष्टोऽन्त
स्त्व यो स्तत्त्वर्शि भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.