२.१७
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥
Summary And know That to be destructionsless, by Which all this (universe) is pervaded; no one is capable of causing destruction to this changeless One.
पदच्छेदः
अविनाशिअविनाशिन् (२.१)
तुतु (अव्ययः)
तद्विद्धितद् (२.१)–विद्धि (√विद् लोट् म.पु. )
येनयद् (३.१)
सर्वमिदंसर्व (१.१)–इदम् (१.१)
ततम्तत (√तन् + क्त, १.१)
विनाशमव्ययस्यास्यविनाश (२.१)–अव्यय (६.१)–इदम् (६.१)
(अव्ययः)
कश्चित्कर्तुमर्हतिकश्चित् (१.१)–कर्तुम् (√कृ + तुमुन्)–अर्हति (√अर्ह् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि नाशितु द्विद्धि
येर्वमि दं तम्
वि नाव्य स्यास्य
श्चि त्कर्तुर्हति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.