२.१८
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥
Summary These physical bodies that have an end and suffer the peculiar destruction, are declared to belong to the eternal embodied Soul, Which is destructionless and imcomprehensible. Therefore fight, O descendent of Bharata !
पदच्छेदः
अन्तवन्तअन्तवत् (१.३)
इमेइदम् (१.३)
देहादेह (१.३)
नित्यस्योक्ताःनित्य (६.१)–उक्त (√वच् + क्त, १.३)
शरीरिणःशरीरिन् (६.१)
अनाशिनोअनाशिन् (६.१)
ऽप्रमेयस्यअप्रमेय (६.१)
तस्माद्युध्यस्वतस्मात् (अव्ययः)–युध्यस्व (√युध् लोट् म.पु. )
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्तन्त मे दे हा
नि त्य स्यो क्ताः रीरि णः
नाशि नोऽप्र मेस्य
स्मा द्यु ध्यस्व भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.