२.१९
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
Summary Whosoever views This to be the slayer and whosoever believes This to be the slain, both these do not understand : This does not slay, nor is This slain.
पदच्छेदः
यद् (१.१)
एनंएनद् (२.१)
वेत्तिवेत्ति (√विद् लट् प्र.पु. एक.)
हन्तारंहन्तृ (२.१)
यश्चैनंयद् (१.१)–च (अव्ययः)–एनद् (२.१)
मन्यतेमन्यते (√मन् लट् प्र.पु. एक.)
हतम्हत (√हन् + क्त, २.१)
उभौउभ् (१.२)
तौतद् (१.२)
(अव्ययः)
विजानीतोविजानीतः (√वि-ज्ञा लट् प्र.पु. द्वि.)
नायं (अव्ययः)–इदम् (१.१)
हन्तिहन्ति (√हन् लट् प्र.पु. एक.)
(अव्ययः)
हन्यतेहन्यते (√हन् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नं वेत्ति न्ता रं
श्चै नंन्य ते तम्
भौ तौवि जा नी तो
ना यंन्तिन्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.