२.२०
न जायते म्रियते वा कदाचि;न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो; न हन्यते हन्यमाने शरीरे ॥
Summary This is neither born; nor ever dies; nor, having not been at one time, will This come to be again. This is unborn, destructionless, eternal and ancient and is not slain [even] when the body is slain.
पदच्छेदः
(अव्ययः)
जायतेजायते (√जन् लट् प्र.पु. एक.)
म्रियतेम्रियते (√मृ प्र.पु. एक.)
वावा (अव्ययः)
कदाचिन्नायंकदाचिद् (अव्ययः)–न (अव्ययः)–इदम् (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
भविताभविता (√भू लुट् प्र.पु. एक.)
वावा (अव्ययः)
(अव्ययः)
भूयःभूयस् (अव्ययः)
अजोअज (१.१)
नित्यःनित्य (१.१)
शाश्वतोशाश्वत (१.१)
ऽयंइदम् (१.१)
पुराणोपुराण (१.१)
(अव्ययः)
हन्यतेहन्यते (√हन् प्र.पु. एक.)
हन्यमानेहन्यमान (√हन् + शानच्, ७.१)
शरीरेशरीर (७.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
जा तेम्रि ते वा दाचि
न्ना यं भू त्वावि ता वा भू यः
जो नि त्यः शाश्व तो ऽयंपु रा णो
न्य तेन्य मा ने री रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.