२.२१
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥
Summary Whosever realises This to be changeless, destructionless, unborn and immutable, how can that person be slain; how can he either slay [any one] ? O son of Prtha !
पदच्छेदः
वेदाविनाशिनंवेद (√विद् लिट् प्र.पु. एक.)–अविनाशिन् (२.१)
नित्यंनित्य (२.१)
यद् (१.१)
एनमजमव्ययम्एनद् (२.१)–अज (२.१)–अव्यय (२.१)
कथंकथम् (अव्ययः)
तद् (१.१)
पुरुषःपुरुष (१.१)
पार्थपार्थ (८.१)
कं (२.१)
घातयतिघातयति (√घातय् लट् प्र.पु. एक.)
हन्तिहन्ति (√हन् लट् प्र.पु. एक.)
कम् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वे दावि नाशि नं नि त्यं
व्य यम्
थंपुरु षः पार्थ
कं घातिन्ति कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.