२.२२
वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा;न्यन्यानि संयाति नवानि देही ॥
Summary Just as rejecting the tattered garments, a man takes other new ones, in the same way, rejecting the decayed bodies, the embodied (Self) rightly proceeds to other new ones.
पदच्छेदः
वासांसिवासस् (२.३)
जीर्णानिजीर्ण (२.३)
यथायथा (अव्ययः)
विहायविहाय (√वि-हा + ल्यप्)
नवानिनव (२.३)
गृह्णातिगृह्णाति (√ग्रह् लट् प्र.पु. एक.)
नरोनर (१.१)
ऽपराणिअपर (२.३)
तथातथा (अव्ययः)
शरीराणिशरीर (२.३)
विहायविहाय (√वि-हा + ल्यप्)
जीर्णान्यन्यानिजीर्ण (२.३)–अन्य (२.३)
संयातिसंयाति (√सम्-या लट् प्र.पु. एक.)
नवानिनव (२.३)
देहीदेहिन् (१.१)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
वा सांसि जी र्णानि थावि हा
वानि गृ ह्णाति रोऽप राणि
था री राणिवि हा जी र्णा
न्य न्यानि सं याति वानि दे ही
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.