२.२३
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥
Summary Weapons do not cut This; fire does not burn This; water does not (make) This wet; and the wind does not make This dry.
पदच्छेदः
नैनं (अव्ययः)–एनद् (२.१)
छिन्दन्तिछिन्दन्ति (√छिद् लट् प्र.पु. बहु.)
शस्त्राणिशस्त्र (१.३)
नैनं (अव्ययः)–एनद् (२.१)
दहतिदहति (√दह् लट् प्र.पु. एक.)
पावकःपावक (१.१)
(अव्ययः)
चैनं (अव्ययः)–एनद् (२.१)
क्लेदयन्त्यापोक्लेदयन्ति (√क्लेदय् लट् प्र.पु. बहु.)–अप् (१.३)
(अव्ययः)
शोषयतिशोषयति (√शोषय् लट् प्र.पु. एक.)
मारुतःमारुत (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नै नं छि न्दन्ति स्त्राणि
नै नंति पा कः
चै नं क्ले न्त्या पो
शोति मारु तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.