२.२४
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥
Summary This is not to be cut; This is not to be burnt; (This is) not to be made wet and not to be dried too; This is eternal, all-pervading, stable, immobile and eternal.
पदच्छेदः
अच्छेद्योअच्छेद्य (१.१)
ऽयमदाह्योइदम् (१.१)–अदाह्य (१.१)
ऽयमक्लेद्योइदम् (१.१)–अक्लेद्य (१.१)
ऽशोष्यअशोष्य (१.१)
एवएव (अव्ययः)
(अव्ययः)
नित्यःनित्य (१.१)
सर्वगतःसर्व–गत (√गम् + क्त, १.१)
स्थाणुरचलोस्थाणु (१.१)–अचल (१.१)
ऽयंइदम् (१.१)
सनातनःसनातन (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
च्छे द्योऽय दा ह्योऽय
क्ले द्यो ऽशोष्य
नि त्यःर्व तः स्थाणु
लो ऽयं ना नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.