२.२५
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥
Summary This is declared to be non-evident, imponderable, and unchangeable. Therefore understanding This as such you should not lament.
पदच्छेदः
अव्यक्तोअव्यक्त (१.१)
ऽयमचिन्त्योइदम् (१.१)–अचिन्त्य (१.१)
ऽयमविकार्योइदम् (१.१)–अविकार्य (१.१)
ऽयमुच्यतेइदम् (१.१)–उच्यते (√वच् प्र.पु. एक.)
तस्मादेवंतस्मात् (अव्ययः)–एवम् (अव्ययः)
विदित्वैनंविदित्वा (√विद् + क्त्वा)–एनद् (२.१)
नानुशोचितुमर्हसि (अव्ययः)–अनुशोचितुम् (√अनु-शुच् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्य क्तोऽय चि न्त्योऽय
वि का र्योऽय मुच्य ते
स्मा दे वंवि दि त्वै नं
नानु शोचितुर्हसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.