२.४
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥
Summary Arjuna said How shall I with arrows fight in battle against Bhisma and Drona, both being worthy of reverence ? O slayer of Mandhu, O slayer of foes !
पदच्छेदः
कथंकथम् (अव्ययः)
भीष्ममहंभीष्म (२.१)–मद् (१.१)
संख्येसंख्य (७.१)
द्रोणंद्रोण (२.१)
(अव्ययः)
मधुसूदनमधुसूदन (८.१)
इषुभिःइषु (३.३)
प्रतियोत्स्यामिप्रतियोत्स्यामि (√प्रति-युध् लृट् उ.पु. )
पूजार्हावरिसूदनपूजा–अर्ह (२.२)–अरि–सूदन (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
थं भीष्म हं सं ख्ये
द्रो णंधु सू
षु भिःप्रति यो त्स्यामि
पू जा र्हारि सू
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.