२.३१
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥
Summary Further, considering your own duty, you should not waver. Indeed, for a Ksatriya there exists no duty superior to fighting a righteous war.
पदच्छेदः
स्वधर्ममपिस्वधर्म (२.१)–अपि (अव्ययः)
चावेक्ष्य (अव्ययः)–अवेक्ष्य (√अव-ईक्ष् + ल्यप्)
(अव्ययः)
विकम्पितुमर्हसिविकम्पितुम् (√वि-कम्प् + तुमुन्)–अर्हसि (√अर्ह् लट् म.पु. )
धर्म्याद्धिधर्म्य (५.१)–हि (अव्ययः)
युद्धाच्छ्रेयोयुद्ध (५.१)–श्रेयस् (१.१)
ऽन्यत्क्षत्रियस्यअन्य (१.१)–क्षत्रिय (६.१)
(अव्ययः)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्वर्मपि चा वेक्ष्य
विम्पितुर्हसि
र्म्याद्धि यु द्धा च्छ्रे योऽन्य
त्क्षत्रिस्य विद्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.