२.३२
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥
Summary O son of Prtha ! By good fortune, Ksatriyas, desirous of happiness, get a war of this type [to fight], which has come on its own accord and which is an open door to the heaven.
पदच्छेदः
यदृच्छयायदृच्छा (३.१)
चोपपन्नं (अव्ययः)–उपपन्न (√उप-पद् + क्त, १.१)
स्वर्गद्वारमपावृतम्स्वर्ग–द्वार (१.१)–अपावृत (√अपा-वृ + क्त, १.१)
सुखिनःसुखिन् (१.३)
क्षत्रियाःक्षत्रिय (१.३)
पार्थपार्थ (८.१)
लभन्तेलभन्ते (√लभ् लट् प्र.पु. बहु.)
युद्धमीदृशम्युद्ध (२.१)–ईदृश (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दृच्छ या चो न्नं
स्व र्ग द्वा पावृ तम्
सुखि नः क्षत्रि याः पार्थ
न्ते युद्ध मीदृ शम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.