२.३३
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥
Summary On the other hand, if you will not fight this righteous war then you shall incur the sin by avoiding your own duty and fame.
पदच्छेदः
अथअथ (अव्ययः)
चेत्त्वमिमंचेद् (अव्ययः)–त्वद् (१.१)–इदम् (२.१)
धर्म्यंधर्म्य (२.१)
संग्रामंसंग्राम (२.१)
(अव्ययः)
करिष्यसिकरिष्यसि (√कृ लृट् म.पु. )
ततःततस् (अव्ययः)
स्वधर्मंस्वधर्म (२.१)
कीर्तिंकीर्ति (२.१)
(अव्ययः)
हित्वाहित्वा (√हा + क्त्वा)
पापमवाप्स्यसिपाप (२.१)–अवाप्स्यसि (√अव-आप् लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चेत्त्वमि मं र्म्यं
सं ग्रा मं रिष्यसि
तःस्व र्मं की र्तिं
हि त्वा पा वाप्स्यसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.