२.३४
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥
Summary The creatures will speak of your endless ill-fame; and for the one who has been highly esteemed the illfame is worse than death.
पदच्छेदः
अकीर्तिंअकीर्ति (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
भूतानिभूत (१.३)
कथयिष्यन्तिकथयिष्यन्ति (√कथय् लृट् प्र.पु. बहु.)
तेत्वद् (६.१)
ऽव्ययाम्अव्यय (२.१)
संभावितस्यसंभावित (√सम्-भावय् + क्त, ६.१)
चाकीर्तिर्मरणादतिरिच्यते (अव्ययः)–अकीर्ति (१.१)–मरण (५.१)–अतिरिच्यते (√अति-रिच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
की र्तिं चापि भू तानि
यि ष्यन्ति तेऽव्य याम्
सं भाविस्य चा कीर्ति
र्म णाति रिच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.