२.३५
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥
Summary The mighty charioteers will think of you as having withdrawn from the battle out of fear : having been highly regarded by these men, you shall be viewed lightly.
पदच्छेदः
भयाद्रणादुपरतंभय (५.१)–रण (५.१)–उपरत (√उप-रम् + क्त, २.१)
मंस्यन्तेमंस्यन्ते (√मन् लृट् प्र.पु. बहु.)
त्वांत्वद् (२.१)
महारथाःमहत्–रथ (१.३)
येषांयद् (६.३)
(अव्ययः)
त्वंत्वद् (१.१)
बहुमतोबहु–मत (√मन् + क्त, १.१)
भूत्वाभूत्वा (√भू + क्त्वा)
यास्यसियास्यसि (√या लृट् म.पु. )
लाघवम्लाघव (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
याद्र णादु तं
मं स्य न्ते त्वां हा थाः
ये षां त्वंहु तो
भू त्वा यास्यसि ला वम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.